A 153-5 Tantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 153/5
Title: Tantracintāmaṇi
Dimensions: 40 x 13.5 cm x 303 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2407
Remarks:


Reel No. A 153-5 Inventory No. 75160

Title Tantracintāmaṇi

Author Navamīsiṃha

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material paper

State complete but damaged

Size 40 x 13.5 cm

Folios 303

Lines per Folio 9–13

Foliation figures in right margin of the verso

King

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-2407

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

śrīkālikāyai namaḥ || ||

yasyāḥ sṛṣṭam idaṃ kulāku[[la]]gataṃ tattvena saṃpāditaṃ

bhūtaṃ paṃca raso jalaṃ ca nigamāś catvāra eva kramāt |

bhūtāghaṃ kila sāgareṇa sahitaṃ nityaṃ jaganmaṇḍale,

tasmai sādhakasiddhidānavimalaprakhyātakīrttyai namaḥ || ||

vaṃde jñānavarapradānanirataṃ pādāraviṃdaṃ guror

ddivyaughaprabhṛteś ca vighna nicayadhvaṃseśalaṃbodaraṃ ||

taṃtrāṇāṃ racanākaraṃ paśupatiṃ gujyeśvarīṃ (!) kālikāṃ ||

brahmopeṃdramaheṃdravaṃditatarāṃ vajrādikāṃ yoginīṃ || ||

nepālādhipates samastadharaṇīyānī(!)ndracūḍāmaṇer

nānādānatapovratādikavitāśīlasya vidyānidheḥ ||

bhūpālendradharādhipasya navamīsiṃhas tv amātyaḥ kramaṃ,

nirṇṇīyāśu budhaiḥ samaṃ vitanute śrītaṃtraciṃtāmaṇiṃ || ||

ced graṃthalāghavadhiyā [[’]]tra nigūḍhaguptiḥ

kāryyāt tada (!) budhajane mama mugdhatā syāt ||

tasmād rahasyakathanaṃ dhruvam asti loke,

prākaṭyadoṣakṣamanaṃ kuru devi mātaḥ || (fol. 1v1–6)

End

anena vidhinā devi yasyātaiṣṭir (!) bhaviṣyati |

sa nirddhūya mahāpāpaṃ mamāṃte āgamiṣyati ||

na saṃsāre punaḥ kvāpi sṛṣṭimārge bhaviṣyati |

na cārum anṛtaṃ kvāpi, vadāmi kulanadinī || ||

taṃtrāṇi yāni sakalāni na tāni marttyai, (!)

saṃty eva yāni na punaḥ prakaāni tāni |

deśāṃtare kati katīha na sarvvam asti,

graṃthe tva apūrṇṇavacane kimu dūṣaṇaṃ me ||

ekasyāḥ padapadmapūjanavidhe niḥseṣato nirṇṇaye,

śaṃbhupaṃcamukho py anekakavapur mmṛtyuṃjayo na kṣamaḥ |

dgvidyākramanirṇṇayocitatayā graṃthe pravṛtto smi yat,

tac cāṃcalyataraṃ kṛtaṃ budhavaraiḥ kṣaṃ[[ta]]vyam etad dhruvaṃ || ||

(fol. 49r1–5)

Colophon

iti śrītaṃtraciṃtāmaṇau mātṛkāvarṇṇadhyānadaśavidyādinānāmaṃtrabhedamuktyupāyaaṃtyeṣṭinirṇṇayanāmā catvāriśattamaḥ prakāśaḥ samāptaḥ || ||

saṃraṣṭau (!) ṛṣibhiḥ cāṣṭau, śrāvane śukladvādaśī |

likhitaṃ<ref name="ftn1">Five akṣaras are inked here.</ref> śrītaṃtraciṃtāmaṇiṃ ||

saṃvat 678 (!) miti śrāvanaśukladvādaśī ||

śubham astu sarvvadākālaṃ || ||

(fol. 49r5–6)

Microfilm Details

Reel No. A 153/5

Date of Filming 11-10-71

Exposures 308

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 29-07-2005

Bibliography


<references/>