A 153-5 Tantracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 153/5
Title: Tantracintāmaṇi
Dimensions: 40 x 13.5 cm x 303 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2407
Remarks:
Reel No. A 153-5 Inventory No. 75160
Title Tantracintāmaṇi
Author Navamīsiṃha
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material paper
State complete but damaged
Size 40 x 13.5 cm
Folios 303
Lines per Folio 9–13
Foliation figures in right margin of the verso
King
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-2407
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
śrīkālikāyai namaḥ || ||
yasyāḥ sṛṣṭam idaṃ kulāku[[la]]gataṃ tattvena saṃpāditaṃ
bhūtaṃ paṃca raso jalaṃ ca nigamāś catvāra eva kramāt |
bhūtāghaṃ kila sāgareṇa sahitaṃ nityaṃ jaganmaṇḍale,
tasmai sādhakasiddhidānavimalaprakhyātakīrttyai namaḥ || ||
vaṃde jñānavarapradānanirataṃ pādāraviṃdaṃ guror
ddivyaughaprabhṛteś ca vighna nicayadhvaṃseśalaṃbodaraṃ ||
taṃtrāṇāṃ racanākaraṃ paśupatiṃ gujyeśvarīṃ (!) kālikāṃ ||
brahmopeṃdramaheṃdravaṃditatarāṃ vajrādikāṃ yoginīṃ || ||
nepālādhipates samastadharaṇīyānī(!)ndracūḍāmaṇer
nānādānatapovratādikavitāśīlasya vidyānidheḥ ||
bhūpālendradharādhipasya navamīsiṃhas tv amātyaḥ kramaṃ,
nirṇṇīyāśu budhaiḥ samaṃ vitanute śrītaṃtraciṃtāmaṇiṃ || ||
ced graṃthalāghavadhiyā [[’]]tra nigūḍhaguptiḥ
kāryyāt tada (!) budhajane mama mugdhatā syāt ||
tasmād rahasyakathanaṃ dhruvam asti loke,
prākaṭyadoṣakṣamanaṃ kuru devi mātaḥ || (fol. 1v1–6)
End
anena vidhinā devi yasyātaiṣṭir (!) bhaviṣyati |
sa nirddhūya mahāpāpaṃ mamāṃte āgamiṣyati ||
na saṃsāre punaḥ kvāpi sṛṣṭimārge bhaviṣyati |
na cārum anṛtaṃ kvāpi, vadāmi kulanadinī || ||
taṃtrāṇi yāni sakalāni na tāni marttyai, (!)
saṃty eva yāni na punaḥ prakaāni tāni |
deśāṃtare kati katīha na sarvvam asti,
graṃthe tva apūrṇṇavacane kimu dūṣaṇaṃ me ||
ekasyāḥ padapadmapūjanavidhe niḥseṣato nirṇṇaye,
śaṃbhupaṃcamukho py anekakavapur mmṛtyuṃjayo na kṣamaḥ |
dgvidyākramanirṇṇayocitatayā graṃthe pravṛtto smi yat,
tac cāṃcalyataraṃ kṛtaṃ budhavaraiḥ kṣaṃ[[ta]]vyam etad dhruvaṃ || ||
(fol. 49r1–5)
Colophon
iti śrītaṃtraciṃtāmaṇau mātṛkāvarṇṇadhyānadaśavidyādinānāmaṃtrabhedamuktyupāyaaṃtyeṣṭinirṇṇayanāmā catvāriśattamaḥ prakāśaḥ samāptaḥ || ||
saṃraṣṭau (!) ṛṣibhiḥ cāṣṭau, śrāvane śukladvādaśī |
likhitaṃ<ref name="ftn1">Five akṣaras are inked here.</ref> śrītaṃtraciṃtāmaṇiṃ ||
saṃvat 678 (!) miti śrāvanaśukladvādaśī ||
śubham astu sarvvadākālaṃ || ||
(fol. 49r5–6)
Microfilm Details
Reel No. A 153/5
Date of Filming 11-10-71
Exposures 308
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 29-07-2005
Bibliography
<references/>